2011年5月19日木曜日

CD販売

CD『Sita』 3000円(税別)


 

2016年、プロデューサーに岡野弘幹氏を迎え録音された、調和をテーマとしたキールタン集。澄んだ歌声で奏でる祈りの音楽。


【お取寄せ】

シードウェルミュージック seedwellmusic@gmail.com 「Sita CD担当」迄、ご希望枚数とお送り先をご明記の上、メールにてご連絡下さい。

※消費税サービス
※別途送料(例:スマートレター180円)がかかります。
※お支払いは銀行振込のみとなります。


【ネットショップ】 

※PayPal、クレジットカード、コンビニ決済が可能



【お取扱い店】

tiikhae tiikhae  兵庫県神戸市

あれやこれ屋& MaChai  兵庫県赤穂市

ヨガ&タイマッサージ shoka 大阪府川西市





【Lylics】

1.Conch Browing

2.Sri Ram Jaya Ram
Sri Ram Jaya Ram Jaya Jaya Ram Om

3.Radhe Radhe Govinda
Radhe Radhe Radhe Radhe Radhe Govinda
Vrndavana Candra
Anatha Natha Dina Bhando Radhe Govinda

Pandarinatha Panduraga Radhe Govinda
Vrndavana Candra
Anatha Natha Dina Bhando Radhe Govinda


4.Vitthala

Vittala Hari Vitthala
Panduranga Vitthale Hari Narayana
Purandara Vitthale Hari Narayana
Hari Narayana Bhajo Narayana


5.Hari Narayana

Hari Narayana Hari Narayana
Hari Narayana Hari Ram Ram Ram
Ayodhya Vasi Sri Ramacandra
Ananda Rupa Jaya Jaya Ram

6.Madhurastakam
Adharam Madhuram Vadanam Madhuram
Nayanam Madhuram Hasitam Madhuram
Hrdayam Madhuram Gamanam Madhuram
Madhur-adipater Akhilam Madhuram

Vacanam Madhuram Caritam Madhuram
Vasanam Madhuram Valitam Madhuram
Calitam Madhuram Bhramitam Madhuram
Madhur-adipater Akhilam Madhuram

Venur Madhuro Renur Madhurah
Panir Madhurah Padau Madhurau
Nrtyam Madhuram Sakhyam Madhuram
Madhur-adipater Akhilam Madhuram

Gitam Madhuram Pitam Madhuram
Bhuktam Madhuram Suptam Madhuram
Rupam Madhuram Tilakam Madhuram
Madhur-adipater Akhilam Madhuram

Karanam Madhuram Taranam Madhuram
Haranam Madhuram Ramanam Madhuram
Vamitam Madhuram Samitam Madhuram
Madhur-adipater Akhilam Madhuram

Gunja Madhura Mala Madhura
Yamuna Madhura Vici Madhura
Salilam Madhuram Kamalam Madhuram
Madhur-adipater Akhilam Madhuram

Gopi Madhura Lila Madhura
Yuktam Madhuram Muktam Madhuram
Dhrstam Madhuram Sistam Madhuram
Madhur-adipater Akhilam Madhuram

Gopa Madhura Gavo Madhura
Yastir Madhura Sristhir Madhura
Dalitam Madhuram Phalitam Madhuram
Madhur-adipater Akhilam Madhuram

7.Yamuna Tira Vihari

Yamuna Tira Vihari
Vrndavana Sancari
Govardhana Ghiri Dhari
Gopala Krsna Murari

Dasaratha Nandana Ram Ram
Dasamukha Mardana Ram Ram
Pasupati Ranjana Ram Ram
Papa Vimocana Ram Ram

Mani Maya Bhusana Ram Ram
Manjula Bhasana Ram Ram
Rana Jaya Bhisana Ram Ram
Raghu Kula Bhusana Ram Ram


8.Raghu Pati Ragava Raja Ram

Raghupati Ragava Raja Ram
Patita Pavana Sita Ram
Sita Ram Sita Ram
Sita Ram Jaya Radhe Syam
Radhe Syam Radhe Syam
Radhe Syam Jaya Radhe Syam
Isvara Allah Tere Nam
Sabako Sanmati De Bhagavan


9.Santih Mantra

Oṃ śaṃ no mitraḥ śaṃ varuṇaḥ |
śaṃ no bhavatvaryamā |
śaṃ na indro brihaspatiḥ |
śaṃ no viṣṇururukramaḥ |
namo brahmaṇe | namaste vāyo |
tvameva pratyakṣaṃ bhrahmāsi |
tvāmeva pratyakṣam brahma vadiṣyāmi |
ṝtaṃ vadiṣyāmi | satyaṃ vadiṣyāmi |
tanmāmavatu | tadvaktāramavatu |
avatu mām | avatu vaktāram |
Oṃ śāntiḥ śāntiḥ śāntiḥ ||

Oṃ saha nāvavatu | saha nau bhunaktu |
saha vīryaṃ karavāvahai |
tejasvi nāvadhītamastu mā vidviṣāvahai |
Om śāntiḥ śāntiḥ śāntiḥ ||

Oṃ yaśchandasāmṛṣabho viśvarūpaḥ |
chandobhyo dhyamṛtāthsambabhūva |
sa mendro medhayā spṛṇotu | 
amṛtasya deva dhāraṇo bhūyāsam |
śarīraṃ me vicarṣaṇam |
 jihvā me madhumattamā |
karṇābhyāṃ bhūri viśruvam |
brahmaṇaḥ kośosi medhayā pihitaḥ |
śrutaṃ me gopāya |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

Om ahaṃ vṛkṣasya rerivā |
kīrtiḥ pṛṣṭhaṅgireriva |
ūrdhva pavitro vājinīva svamṛtamasmi |
draviṇaguṃ savarcasam |
sumedhā amṛtokṣitaḥ |
iti triśakorvedānu vacanam |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

Oṃ pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate
 |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

Oṃ āpyāyantu mamāṅgāni vāk prāṇaścakṣuḥ śrotram
atho balamindriyāṇi ca sarvāṇi |
sarvam brahmaupaniṣadam |
māhaṃ brahma nirākuryāṃ |
mā mā brahma nirākarot |
anirākaraṇamastu - anirākaraṇam me astu |
tadātmani nirate ya upaniṣatsu dharmāh |
te mayi santu te mayi santu |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

Oṃ vāṅ me manasi pratiṣṭhitā |
mano me vāci pratiṣṭhitam |
āvīrāvīrma edhi |
vedasya ma āṇisthaḥ |
śrutaṃ me mā prahāsīh |
anenādhītena-ahorātrān saṃdadhāmi |
ṛtam vadiṣyāmi | satyaṃ vadiṣyāmi |
tanmāmavatu | tadvaktāramavatu |
avatu mām | avatu vaktāram avatu vaktāram |
oṃ śāntiḥ śāntiḥ śāntiḥ  ||

Oṃ bhadraṃ no apivātaya manaḥ |
Oṃ śāntiḥ śāntiḥ śāntiḥ ||

Oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ |
bhadraṃ paśyemākṣabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāguṃ sastanūbhiḥ |
vyaśema devahitam yadāyuḥ |
svasti na indro vṛddhaśravāḥ |
svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ |
svasti no bṛhaspatirdadhātu | 
oṃ śāntiḥ śāntiḥ śāntiḥ ||

Oṃ yo brahmāṇaṃ vidadhāti pūrvam
yo vai vedamśca prahioti tasmai |
taguṃ ha devamātma buddhih prakāśam
mumukṣrvai śaraṇamahaṃ prapadye |
oṃ śāntiḥ śāntiḥ śāntiḥ ||